Translate

Tieng Pali- Tam bao - tam quy- ngu gioi- hoi huong



BUDDHARATANAPANAMA

Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.

Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.

Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.

  29. BUDDHA GUNA –ÂN ĐỨC PHẬT

Iti’pi so

Bhagavā: Arahaṃ, Sammā Sambuddho,

Vijjā-Caraṇa-Sampaṇṇo, Sugato, Lokavidū, Anuttaro,

Purisa-damma-sārathi, Satthā-devamanussānaṃ, Buddho,

Bhagavā’ti.

 30. DHAMMA GUNA – ÂN ĐỨC PHÁP BẢO

Svākkhāto Bhagavatā Dhammo Sandiṭṭhiko Akāliko

Ehipassiko  Opanayiko  Paccattaṃ veditabbo viññūhiti

 31. SANGHA GUNA - ÂN ĐỨC TĂNG BẢO 

Suppaṭipanno bhagavato sāva-kasaṅgho.

Ujupaṭipanno bhagavato sāva-kasaṅgho.

Ñayapaṭipanno bhagavato sāva-kasaṅgho.

Sāmīcipaṭipanno bhagavato sāva-kasaṅgho.

Yadidaṃ cattāri purisa-yugāni. Aṭṭha purisa-puggalā

Esa Bhagavato sāvakasaṅgho.Āhuneyyo.Pāhuneyyo.

Dakkhiṇeyyo.Añjalikaranīyo.Anuttaraṃ puññakkhettaṃ lokas-sāti.


 

 32.TI SARANAM – TAM QUY

Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Sanghaṃ saraṇaṃ gachāmi.

Dutiyampi Buddhaṃ saraṇaṃ gacchāmi.
Dutiyampi Dhammaṃ saraṇaṃ gacchāmi.
Dutiyampi Sanghaṃ saraṇaṃ gacchāmi.

Tatiyampi Buddhaṃ saraṇaṃ gacchāmi.
Tatiyampi Dhammaṃ saraṇaṃ gacchāmi.
Tatiyampi Sanghaṃ saraṇaṃ gacchāmi.

33. PANCASILA - NGŨ GIỚI

Pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmi.

Adinnādānā veramaṇisikkhāpadaṃ samādiyāmi.

Kāmesu micchācārā veramaṇisikkhāpadaṃ samādiyāmi.

Musāvādā veramaṇisikkhāpadaṃ samādiyāmi.

Surā meraya majjap pamādaṭṭhānā veramaṇi- sikkhāpadaṃ samādiyāmi.

--Āma! Bhante.

Sādhu! Sādhu! Sādhu!

      34. ĀKĀSATTHĀ- HỒI HƯỚNG CHƯ THIÊN

Ākāsa-ṭṭhā ca bhumma-ṭṭhā
Devā Nāgā mah’iddhikā
Puññaṃ no anumodantu
Ciraṃ rakkhantu            

        1.Sāsanaṃ

        2.No garu

        3.Natayo

        4.Pānino

        5.No sadā

Nhận xét

Đăng nhận xét

Zalo
Facebook
Hotline: 0918 290 015