Tieng Pali- Tam bao - tam quy- ngu gioi- hoi huong
BUDDHARATANAPANAMA
Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.
Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.
Namo Tassa Bhagavato Arāhato Sammāsambuddhassa.
29. BUDDHA GUNA –ÂN ĐỨC PHẬT
Iti’pi so
Bhagavā: Arahaṃ, Sammā Sambuddho,
Vijjā-Caraṇa-Sampaṇṇo, Sugato, Lokavidū, Anuttaro,
Purisa-damma-sārathi, Satthā-devamanussānaṃ, Buddho,
Bhagavā’ti.
30. DHAMMA GUNA – ÂN ĐỨC PHÁP BẢO
Svākkhāto Bhagavatā Dhammo Sandiṭṭhiko Akāliko
Ehipassiko Opanayiko Paccattaṃ veditabbo viññūhiti
31. SANGHA GUNA - ÂN ĐỨC TĂNG BẢO
Suppaṭipanno bhagavato sāva-kasaṅgho.
Ujupaṭipanno bhagavato sāva-kasaṅgho.
Ñayapaṭipanno bhagavato sāva-kasaṅgho.
Sāmīcipaṭipanno bhagavato sāva-kasaṅgho.
Yadidaṃ cattāri purisa-yugāni. Aṭṭha purisa-puggalā
Esa Bhagavato sāvakasaṅgho.Āhuneyyo.Pāhuneyyo.
Dakkhiṇeyyo.Añjalikaranīyo.Anuttaraṃ puññakkhettaṃ lokas-sāti.
32.TI SARANAM – TAM QUY
Buddhaṃ saraṇaṃ gacchāmi.
Dhammaṃ saraṇaṃ gacchāmi.
Sanghaṃ saraṇaṃ gachāmi.
Dutiyampi Buddhaṃ saraṇaṃ gacchāmi.
Dutiyampi Dhammaṃ saraṇaṃ gacchāmi.
Dutiyampi Sanghaṃ saraṇaṃ gacchāmi.
Tatiyampi Buddhaṃ saraṇaṃ gacchāmi.
Tatiyampi Dhammaṃ saraṇaṃ gacchāmi.
Tatiyampi Sanghaṃ saraṇaṃ gacchāmi.
33. PANCASILA - NGŨ GIỚI
Pāṇātipātā veramaṇisikkhāpadaṃ samādiyāmi.
Adinnādānā veramaṇisikkhāpadaṃ samādiyāmi.
Kāmesu micchācārā veramaṇisikkhāpadaṃ samādiyāmi.
Musāvādā veramaṇisikkhāpadaṃ samādiyāmi.
Surā meraya majjap pamādaṭṭhānā veramaṇi- sikkhāpadaṃ samādiyāmi.
--Āma! Bhante.
Sādhu! Sādhu! Sādhu!
34. ĀKĀSATTHĀ- HỒI HƯỚNG CHƯ THIÊN
Ākāsa-ṭṭhā ca bhumma-ṭṭhā
Devā Nāgā mah’iddhikā
Puññaṃ no anumodantu
Ciraṃ rakkhantu
1.Sāsanaṃ
2.No garu
3.Natayo
4.Pānino
5.No sadā
Nhận xét
Đăng nhận xét